संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / जम्बुक

जम्बुक

गीदड़

jackal

शब्‍दभेदः : पुं.

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


जम्बुक

jambuka

{jambuka} m. a jackal &c##a low man##Eugenia Jambos##a kind of Bignonia##N. of Varuṇa##of an attendant in Skanda's retinue ix, 2576##of a Śūdra, xii, 153, 67 ({śamb}, C)##({ā}), f. a female jackal iv, 8, 1

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : जरज्जम्बुक; आढकजम्बुक; जम्बुकेश; नारङ्गः, नागरङ्गः, नार्यङ्गः, सुरङ्गः, त्वग्गन्धः, दन्तशठः, ऐरावतः, किर्म्मीरः, चोलकी, लतातरुः, नादेयः, भूमिजम्बुकः, राजफणिज्झकः; वरुणः, प्रचेताः, पाशी, यादसांपतिः, अप्पतिः, यादःपतिः, अपांपतिः, जम्बुकः, मेघनादः, जलेश्वरः, परञ्जयः, दैत्यदेवः, जीवनावासः, नन्दपालः, वारिलोमः, कुण्डली, रामः, सुखाशः, कविः, केशः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down