संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / नखः

नखः

भाग

part

शब्‍दभेदः : पुं.

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


नख

nakha

{nakhá} m. n. (fr. √{nagh} [?], cf. {naghamāra}##prob. not fr. {na} + {kha} in spite of 6-3, 75##ifc. f. {ī}) a finger-nail, toe-nail, claw, talon, the spur of a cock &c. &c. ({khāni-√kṛ}, or √{kḷp}, to cut the nails )##= 20##n. and ({ī}), f. Unguis Odoratus##m. part, portion. [Cf. Gk. ?, stem ? ; Lat. [524, 3] {unguis} ; Lit. {nágas} ; Slav. [nog˘ut˘i] ; Angl. Sax. {naegel} ; Eng. {nail} ; Germ. {ṇagel}.]

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : नख:, कररुह:; नखकर्तरी; अग्रनख; अनुमानखण्ड; सिंहः, केसरी, केशरी, हपिः, मृगेन्द्रः, मृगराजः, मृगराट्, मृगपतिः, पशुराजः, पशुपतिः, शार्दूलः, वनराजः, मृगरिपुः, मृगारिः, गजारिः, कुञ्जरारातिः, द्विरदान्तकः, हस्तिकक्ष्यः, भीमनादः, भीमविक्रान्तः, भारिः, हर्य्यक्षः, पञ्चास्यः, पञ्चाननः, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, व्यालः, सटाङ्कः, जटिलः, अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, पलङ्कषः, केशी, क्रव्यादः, गजारिः, नखायुधः, नखरायुधः, नदनुः, पारिन्द्रः, पारीन्द्रः, बहुबलः, भारिः, भीमविक्रान्तः, महानादः, महावीरः, मृगद्विष्, मृगद्विट्, मृगप्रभुः, रक्तजिह्वः, वनहरिः, विसङ्कटः, विक्रमी, विक्रान्तः, शृङ्गोष्णीषः, शैलाटः, शैलेयः, सकृत्प्रजः, हरित्, हरितः, हेमाङ्गः; व्याघ्रः, शार्दूलः, द्वीपी, चित्रकः, व्याडः, हिंस्रकः, कर्वरः, गुहाशयः, पृदाकुः, जिह्वापः, तीक्ष्णदंष्ट्रः, नखायुधः, नखरायुधः, पञ्चनखः, पुण्डरीकः, भयानकः, भीरुः, मरुवकः, मृगपतिः, मृगराट्, मृगेन्द्रः, वनश्वः, विचित्राङ्गः, व्यालः, हस्तिकक्ष्यः, हिंसारुः, हिंसीरः, हुण्डः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


भवतां बहुशः धन्यवादाः trending_up
प्रचाय trending_up
इला trending_up
पृथिवी trending_up
क्षोणि trending_up
अड्रि.घ्रशाखा trending_up
कुम्भिनी trending_up
धरा trending_up
काश्यपी trending_up
पृथ्वी trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down