संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / नायकः

नायकः

नायक

hero

विवरणम् : नै + अकः (एचोऽयवायावः)

शब्‍दभेदः : विशेषण

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


नायकः

क्रीडकदलस्य मुख्यः क्रीडकः यः क्रीडासमये निर्णेतुं शक्नोति।; "महेशः अस्माकं सङ्घस्य नायकः अस्ति।"

शब्‍दभेदः : noun

नायकः

नाटके साहित्ये वा यः केन्द्रीभूतः।; "संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।"

शब्‍दभेदः : noun

शब्‍दकोश : संस्‍कृतहिन्‍दी शब्‍दकोश


नायक

nāyaka

{nāyaka} m. a guide, leader, chief, lord, principal &c. (with or scil. {sainyasya}, a general, commander##ifc. f. {akā}, {nāyaka})##a husband##(in dram.) the lover or hero##the central gem of a necklace (implying also 'a general', cf. {nāyakāya} and {mahā-nāyaka})##a paradigm or example (in gram.)##N. of Gautama Buddha##of a Brāhman##of an author (also {bhaṭṭa-n})##m. or n. a kind of musk (cf. {nāyikā-cūrṇa})##({ikā}), f. {nāyikā}##{-tva} n. leadership

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : अनायकः; चक्रनायक ; अनायक; अनुकूलनायक; विमाननायकः; ईहामृगः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down