संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / नृम्ण

नृम्ण

मनुष्यत्व, नरपन, उत्साह, शक्ति

manhood, courage, strength

शब्‍दभेदः : नपुं.

नृम्ण

नर

manly

शब्‍दभेदः : विशे.

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


नृम्ण

nṛmṇa

{nṛmṇá} n. manhood (virtus), power, strength, courage##= {dhana} ii, 10##mfn. = {sukha-kara}##({ā}), f. N. of a river (v. l. {nṛmaṇā}) (B.)

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : अभिनृम्ण; तुविनृम्ण; धनम्, वित्तम्, विभवः, अर्थः, वैभवम्, सम्पत्तिः, द्रविणम्, द्रव्यम्, राः, रिक्थम्, ऋक्थम्, हिरण्यम्, द्युम्नम्, स्वापतेयम्, भोग्यम्, घसु, स्वापतेयम्, वसु, द्युम्नम्, काञ्चनम्, लक्ष्मीः, सम्पत्, वृद्धिः, श्रीः, व्यवहार्यम्, रैः, भोगः, स्वम्, रेक्णः, वेदः, वरिवः, श्वात्रम्, रत्नम्, रयिः, क्षत्रम्, भगः, मीलुम्, गयः, द्युम्नः, इन्द्रियम्, वसु, रायः, राधः, भोजनम्, तना, नृम्णम्, बन्धुः, मेधाः, यशः, ब्रह्म, श्रंवः, वृत्रम्, वृतम्; नृम्णा;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


प्राय: trending_up
उपगा trending_up
प्रत्यनीकम् trending_up
वृक: trending_up
नर trending_up
नृम्ण trending_up
पुंस् trending_up
पुंध्वज trending_up
पौरुष trending_up
पौरुष trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down