संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / भ्रामक

भ्रामक

deceptive

शब्‍दभेदः : Adjective

भ्रामक

delusive

शब्‍दभेदः : Adjective

भ्रामक

delusory

शब्‍दभेदः : Adjective

भ्रामक

false

शब्‍दभेदः : Adjective

भ्रामक

hallucinatory

शब्‍दभेदः : Adjective

भ्रामक

misleading

शब्‍दभेदः : Verb

शब्‍दकोश : हिन्‍दी आंग्‍ल कोश


भ्रामक

bhrāmaka

{bhrāmaka} mf({ikā})n. (fr. Caus.) causing error, deceitful, false##m. n. 'causing (scil. iron) to turn round', a magnet (also {kâdri}, m.)##m. 'turning round (scil. towards the sun?)', a sunflower, heliotrope##a deceiver, cheat##({akā}), f. a species of plant

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : सूर्यकमलम्, भ्रामकः, विधात्रायुः, वेषदानः, तपनच्छदः; कामदेवः, कामः, मदनः, मन्मथः, मारः, प्रद्युम्नः, मीनकेतनः, कन्दर्पः, दर्पकः, अनङ्गः, पञ्चशरः, स्मरः, शम्बरारिः, मनसिजः, कुसुमेषुः, अनन्यजः, रतिनाथः, पुष्पधन्वा, रतिपतिः, मकरध्वजः, आत्मभूः, ब्रह्मसूः, विश्वकेतुः, कामदः, कान्तः, कान्तिमान्, कामगः, कामाचारः, कामी, कामुकः, कामवर्जनः, रामः, रमः, रमणः, रतिनाथः, रतिप्रियः, रात्रिनाथः, रमाकान्तः, रममाणः, निशाचरः, नन्दकः, नन्दनः, नन्दी, नन्दयिता, रतिसखः, महाधनुः, भ्रामणः, भ्रमणः, भ्रममाणः, भ्रान्तः, भ्रामकः, भृङ्गः, भ्रान्तचारः, भ्रमावहः, मोहनः, मोहकः, मोहः, मातङ्गः, भृङ्गनायकः, गायनः, गीतिजः, नर्तकः, खेलकः, उन्मत्तोन्मत्तकः, विलासः, लोभवर्धनः, सुन्दरः, विलासकोदण्डः;

These Also : weasel word; weasel-worded; deceptively; deceptively;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


उरस् trending_up
उरस् trending_up
उरस् trending_up
प्रायशः trending_up
उल्लुञ्चनम् trending_up
प्राय: trending_up
अतिदु:सह trending_up
उपगा trending_up
अतिसन्न trending_up
तोरण trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down