संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / रसवती

रसवती

एका रागिणी।; "रसवती सम्पूर्णजातेः एका रागिणी अस्ति।"

शब्‍दभेदः : noun

रसवती

ग्रन्थप्रकारविशेषः ।; "रसवती इति नैकेषां शास्त्रे वर्तमानः ग्रन्थप्रकारः अस्ति"

शब्‍दभेदः : noun

शब्‍दकोश : संस्‍कृतहिन्‍दी शब्‍दकोश


रसवती

rasavatī

{vatī} f. a kitchen##a meal##N. of various wks##{-śataka} n. N. of a poem

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : पाकशाला, रसवती, पाकस्थानम्, महानसम्;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


प्रमोद trending_up
भवतां बहुशः धन्यवादाः trending_up
अड्रि.घ्रशाखा trending_up
पीतिमन् trending_up
आपणम् trending_up
भास् trending_up
प्र भास् trending_up
द्‍युत् trending_up
पुनर् trending_up
अकर्तव्‍य: trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down