संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / हस्ती

हस्ती

top

शब्‍दभेदः : Noun

शब्‍दकोश : हिन्‍दी आंग्‍ल कोश


हस्ती

पौराणिकः पुरुषः।; "हस्ती एव हस्तिनापुरम् न्यवेशयत्।"

शब्‍दभेदः : noun

हस्ती

धृतराष्ट्रस्य एकः पुत्रः।; "हस्तिनः वर्णनं पौराणिकासु कथासु लभ्यते।"

शब्‍दभेदः : noun

शब्‍दकोश : संस्‍कृतहिन्‍दी शब्‍दकोश


इन्‍हें भी देखें : विख्यातः; चतुरङ्गक्रीढा; अन्तर्हस्तीन; कालहस्तीश्वर; गजः, हस्ती, करी, दन्ती, द्विपः, वारण-, मातङ्गः, मतङ्गः, कुञ्जरः, नागः, द्विरदः, इभः, रदी, द्विपायी, अनेकपः, विषाणी, करेणुः, पद्मी, लम्बकर्णः, शुण्डालः, कर्णिकी, दन्तावलः, स्तम्बेरमः, दीर्घवक्त्रः, द्रुमारिः, दीर्घमारुतः, विलोमजिह्वः, शक्वा, पीलुः, महामृगः, मतङ्गजः, षष्ठिहायनः; चक्रमर्दः, एडगजः, अडगजः, गजाख्यः, मेषाह्वयः, एडहस्ती, व्यावर्तकः, चक्रवजः, चक्री, पुन्नाटः, पुन्नाडः, विमर्दकः, दद्रुघ्नः, तर्वटः, शुकनाशनः, दृढबीजः, प्रप्पुननाडः, चक्रमर्दकः, पद्माटः, उरणाख्यः, उरणाक्षः, प्रपुन्नडः, प्रपुनाडः;

These Also : big fish; big fish; entity;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down