शब्दकोशः / संस्कृतहिन्दीआंग्लकोशः / अंस अंशः
क्षम्यताम् ! भवता अन्वेषितः शब्दः अत्र नोपलभ्यते । कृपया एकवारं वर्तनीं पश्यन्तु । यदि वर्तनी शुद्धा तर्हि वयं शीघ्रमेव अन्वेषितं शब्दं कोशे योजयिष्यामः ।
शब्दकोशे नूतनशब्दानां प्रकाशने अस्माकं सहायं भवितुं
अत्र
नोदयतु ।
ऐणेय | एणी या हिरणी का च... | deer skin, young ... |
---|
ऐकान्यिक | परीक्षा में एक अश... | one who commits o... |
---|
ऐकान्तिक | परिपूर्ण | absolute, perfect |
---|
एषणम् | आवेग‚ शलाका द्वार... | impulse, probing |
---|
एत | चित्र‚ कर्बुर‚ चि... | of variegated col... |
---|
मित्रम् trending_up
अर्धशिरोवेदना trending_up
अतथोचित trending_up
अतथोचित trending_up
कृतवान् trending_up
संख्यानम् trending_up
वृत्तान्तः trending_up
लेखा trending_up
यूथपतिः trending_up
अक्लिष्टः trending_up