संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / ���������,

क्षम्‍यताम् ! भवता अन्‍वेषितः शब्‍दः अत्र नोपलभ्‍यते । कृपया एकवारं वर्तनीं पश्यन्‍तु । यदि वर्तनी शुद्धा तर्हि वयं शीघ्रमेव अन्‍वेषितं शब्‍दं कोशे योजयिष्‍यामः ।

शब्‍दकोशे नूतनशब्‍दानां प्रकाशने अस्‍माकं सहायं भवितुं अत्र नोदयतु ।


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


ऐणेय एणी या हिरणी का च... deer skin, young ...
ऐकान्यिक परीक्षा में एक अश... one who commits o...
ऐकान्तिक परिपूर्ण absolute, perfect
एषणम् आवेग‚ शलाका द्वार... impulse, probing
एत चित्र‚ कर्बुर‚ चि... of variegated col...

चर्चायामुपरि


मित्रम् trending_up
अर्धशिरोवेदना trending_up
अतथोचित trending_up
अतथोचित trending_up
कृतवान् trending_up
संख्‍यानम् trending_up
वृत्तान्तः trending_up
लेखा trending_up
यूथपतिः trending_up
अक्लिष्टः trending_up

चर्चायामधः


उप + गुह्trending_down
अंस-अंशःtrending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अच्, trending_down
अ-चक्षुस् trending_down
अञ्ज-सा trending_down
अति + trending_down
अति +trending_down
अति-रिच्trending_down



Sanskrit Dictionary Android App