संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / उपधृति

उपधृति

प्रकाश द्वारा किरण

ray of light

शब्‍दभेदः : स्‍त्री.
वर्गः :

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


उपधृति

upadhṛti

{upa-dhṛti} f. a ray of light L

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : रश्मिः, मरीचिः, करः, अभीशुः, अभीषुः, मयूखः, गभस्तिः, दीधितिः, अर्कत्विट्, पादः, उस्रः, रुचिः, त्विषिः, विभा, अर्चिस्, भानुः, शिपिः, धृष्णिः, पृष्टिः, वीचिः, घृणिः, उपधृतिः, पृश्निः, स्योनः, स्यूमः, किरणः, अंशुः, किरणः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down