संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / ऊर्णनाभः

ऊर्णनाभः

मकड़ी

spider

पर्यायः : ऊर्णनाभिः
उदाहरणम् : यथोर्णनाभिः सृजते गृह्णते च

शब्‍दभेदः : संज्ञा, पुं.
वर्गः :

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


ऊर्णनाभः

दानवविशेषः।; "ऊर्णनाभस्य वर्णनं पुराणेषु अस्ति।"

शब्‍दभेदः : noun

ऊर्णनाभः

एकः जनसमुदायः ।; "ऊर्णनाभानाम् उल्लेखः राजण्यादिगणे अस्ति"

शब्‍दभेदः : noun

ऊर्णनाभः

धृतराष्ट्रस्य पुत्रः ।; "ऊर्णनाभस्य उल्लेखः महाभारते अस्ति"

शब्‍दभेदः : noun

ऊर्णनाभः

एका जातिः ।; "तत्र ऊर्णनाभाः सन्ति"

शब्‍दभेदः : noun

शब्‍दकोश : संस्‍कृतहिन्‍दी शब्‍दकोश


ऊर्णनाभ

ūrṇanābha

{nābha} m. 'having wool on the navel', a spider &c##a particular position of the hands##N. of a son of Dhṛita-rāshṭra##of a Dānava##({ās}), m. pl., N. of a people, g. {rājaṇyâdi} 4-2, 53

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : ऊर्णनाभि; ऊर्णनाभी; ऊर्णनाभः, लूता, तन्तुवायः, तन्तुनाभः, मर्कटकः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down