संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / कुम्भीरकः

कुम्भीरकः

चोर

thief, stealer, lurcher

पर्यायः : कुम्भीलः, कुम्भीलकः, स्तेनः
विवरणम् : कुम्भीर + कन्, रस्य लः, ततः कन् च

शब्‍दभेदः : संज्ञा

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


कुम्भीरक

kumbhīraka

{kumbhīraka} m. a thief W

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : कुम्भीलकः; कुम्भीलः; अधःचरः, अपहारकः, अपहारिका, अपहारकम्, अवहारः, अवावन्, अवावरी, आखनिकः, आखुः, आमोषी, आमोषि, कपाटघ्नः, कपाटघ्ना, कपाटघ्नम्, कम्बू, कलमः, कवाटघ्नः, कुम्भीरकः, कुसुमालः, खर्परः, चोरः, चौरः, चोरी, चोरकः, चौरी, चौरिका, तः, तक्वान्, तस्करः, तायु, तृपुः, दस्मः, दस्मा, दस्रः, द्रावकः, धनहरः, धनहृत्, धनहृद्, नक्तचारिः, नक्तचारी, नागरकः, परास्कन्दी, परास्कन्दि, परिमोषी, परिमोषिः, पटच्चरः, पाट्टचरः, पुरंदरः, प्रचुरः., प्रचुरपुरुषः, प्रतिरोधकः, प्रतिरोधी, बन्दीकारः, मलिम्लुः, मलिम्लुच्, मल्लीकर, माचलः, मीढुष्तमः, मुमुषिषुः, मुष्कः, मूषकः, मोषः, मोषकः, मोष्टा, रजनीचरः, रात्रिचरः, रात्र्याटः, रिक्वान्, रितक्वान्, रिभ्वान्, रिहायः, रेरिहाणः, लटः, लुण्टाकः, वटरः, वनर्गुः, विलोडकः, विलोप्ता, स्तेनः, स्तैन्यः, स्तायुः, स्तेयकृत्, स्तेयकृद्, स्तेयी, स्तौनः, स्त्येनः, स्त्यैनः, स्रोतस्यः, हरिकः, हर्ता, हारकः, हारीतः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down