Monier–Williams
धरणीरुह — {ruha} m. 'earthgrowing', a tree
इन्हें भी देखें :
वृक्षः, तरुः, द्रुमः, पादपः, द्रुः, महीरुहः, शाखी, विटपी, अमोकहः, कुटः, सालः, पलाशी, आगमः, अगच्छः, विष्टरः, महीरुट्, कुचिः, स्थिरः, कारस्करः, नगः, अगः, कुटारः, विटपः, कुजः, अद्रिः, शिखरी, कुठः, कुञ्जः, क्षितिरुहः, अङ्गघ्रिपः, भूरुहः, भूजः, महीजः, धरणीरुहः, क्षितिजः, शालः;