संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अंशः, भागः — कस्यापि वस्तुनः विषये सर्वेषां पक्षाणां एकः यम् अधिकृत्य पृथक् रूपेण विचारः कर्तुं शक्यते अथवा कर्तुं आवश्यकता अस्ति।; "भारतीयायाः अर्थव्यवस्थायाः विभिन्नेषु अंशेषु विचारः कर्तव्यः"।" (noun)

इन्हें भी देखें : अंशः, भागः, विभागः, खण्डम्, छेदः; अंशः, भागः, भागधा;