संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अंशुमान् — अदितिकश्यपयोः पुत्रविशेषः।; "अंशुमान् द्वादशसु आदित्येषु गण्यते।" (noun)

अंशुमान् — इक्ष्वाकुवंशीयः राजा यः रामस्य पूर्वजः असमंजस्य पुत्रः आसीत्।; "राजा दिलीपः अंशुमतः पुत्रः आसीत्।" (noun)

इन्हें भी देखें : असमञ्जसः;