संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अंसफलकम् — स्कन्धस्य पाश्वे वर्तमानम् अस्थि यद् बृहद् समतलं तथा च त्रिकोणैः युक्तम् अस्ति।; "द्विचक्रिकया पतित्वा तस्य अंसफलके भङ्गः उद्भूतः।" (noun)