संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अकारः — प्रथमः स्वरः येन विना व्यञ्जनानाम् उच्चारणम् अशक्यम्।; "कण्ठात् उच्चार्यमाणत्वात् अकारः कण्ठ्यवर्णः।" (noun)

अकारः — आद्यस्वरवर्णः यस्य उच्चारस्थानम् कण्ठः।; "अकारस्य ह्रस्वदीर्घप्लुतप्रकाराः सन्ति।" (noun)

इन्हें भी देखें : अकारान्त;