संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अकालजात — यः नियत् समयात् प्राक् एव जातः।; "अद्य रुग्णालये अकालजातः शिशुः अजायत। " (adjective)

Monier–Williams

अकालजात — {jāta} or mfn. born at a wrong time, unseasonable