संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अकालिक, असमयोचित — यः नियत् समयात् पूर्वं एव भवति।; "रामस्य अकालिकेन मृत्युना तस्य परिवारः शोकसागरे गतः।" (adjective)