संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अकीर्ति

बदनामी

infamy, notoriety, obloquy

पर्यायः : disrepute, opprobrium, discredit

अकीर्ति

बदनामी, अपयश;

non-fame, disgrace.

शब्द-भेद : स्‍त्री.
वर्ग :
हिन्दी — अंग्रेजी

अकीर्ति — opprobrium (Noun)

Monier–Williams

अकीर्ति — {a-kīrti} f. ill-fame, disgrace

इन्हें भी देखें : अकीर्तिकर; अकीर्तिकर, अपकीर्तिकर; अपकीर्तिः, अकीर्तिः, अयशः, अपयशः, अख्यातिः, कुख्यातिः, अपध्वंसः, अपकर्षः, कलङ्कः, अप्रतिष्ठा, अपकलङ्कः, मर्यादाहानिः; आक्षेपः, अपवादः, परिवादः, अभिशंसनम्, अभिशापः, पिशुनवाक्यम्, कलङ्कः, अकीर्तिकरणम्, अयशस्करणम्, अकीर्तिः;

These Also : inglorious; opprobrium; unsung;