संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अकूपार

समुद्र, सूर्य, कूर्मावतार;

ocean, the sun, incarnation of visnu in the form of lord tortise.

विवरणम् : (वि.) असीम boundless
शब्द-भेद : पुं.
Monier–Williams

अकूपार — {á-kūpāra} mfn. unbounded RV. v, 39, 2 and x. 109, 1##m. the sea VS. &c##tortoise BhP. &c. the mythical tortoise that upholds the world##N. of a man PBr##N. of an Āditya L##({ā}), f. N. of an Aṅgirasī PBr

इन्हें भी देखें : सागरः, समुद्रः, अब्धिः, अकूपारः, पारावारः, सरित्पतिः, उदन्वान्, उदधिः, सिन्धुः, सरस्वान्, सागरः, अर्णवः, रत्नाकरः, जलनिधिः, यादःपतिः, अपाम्पतिः, महाकच्छः, नदीकान्तः, तरीयः, द्वीपवान्, जलेन्द्रः, मन्थिरः, क्षौणीप्राचीरम्, मकरालयः, सरिताम्पतिः, जलधिः, नीरनिझिः, अम्बुधिः, पाथोन्धिः, पाधोधिः, यादसाम्पतिः, नदीनः, इन्द्रजनकः, तिमिकोषः, वारांनिधिः, वारिनिधिः, वार्धिः, वारिधिः, तोयनिधिः, कीलालधिः, धरणीपूरः, क्षीराब्धिः, धरणिप्लवः, वाङ्कः, कचङ्गलः, पेरुः, मितद्रुः, वाहिनीपतिः, गङगाधरः, दारदः, तिमिः, प्राणभास्वान्, उर्मिमाली, महाशयः, अम्भोनिधिः, अम्भोधिः, तरिषः, कूलङ्कषः, तारिषः, वारिराशिः, शैलशिविरम्, पराकुवः, तरन्तः, महीप्राचीरम्, सरिन्नाथः, अम्भोराशिः, धुनीनाथः, नित्यः, कन्धिः, अपान्नाथः; सूर्यः, सविता, आदित्यः, मित्रः, अरुणः, भानुः, पूषा, अर्कः, हिरण्यगर्भः, पतङ्गः, खगः, सहस्रांशुः, दिनमणिः, मरीचि, मार्तण्ड, दिवाकरः, भास्करः, प्रभाकरः, विभाकरः, विवस्वान्, सप्ताश्वः, हरिदश्वः, चित्ररथः, सप्तसप्तिः, दिनमणि, द्युमणिः, दिवामणिः, खमणिः, खद्योतः, प्रद्योतनः, अम्बरीशः, अंशहस्तः, लोकबान्धवः, जगत्चक्षुः, लोकलोचनः, कालकृतः, कर्मसाक्षी, गोपतिः, गभस्तिः, गभस्तिमान्, गभस्तिहस्तः, ग्रहराजः, चण्डांशु, अंशुमानी, उष्णरश्मिः, तपनः, तापनः, ज्योतिष्मान्, मिहिरः, अव्ययः, अर्चिः, पद्मपाणिः, पद्मिनीवल्लभः, पद्मबन्धुः, पद्मिनीकान्तः, पद्मपाणिः, हिरण्यरेतः, काश्यपेयः, विरोचनः, विभावसुः, तमोनुदः, तमोपहः, चित्रभानुः, हरिः, हरिवाहनः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, वृध्नः, भगः, अगः, अद्रिः, हेलिः, तरूणिः, शूरः, दिनप्रणीः, कुञ्जारः, प्लवगः, सूनुः, रसाधारः, प्रतिदिवा, ज्योतिपीथः, इनः, वेदोदयः, पपीः, पीतः, अकूपारः, उस्रः, कपिलः;