अक्षत
जिसे चोट न लगी हो, अविभाजित, संपूर्ण
undivided, whole
अक्षत
जो टूटा न हो, जिसे चोट न लगी हो;
uninjured, not breakable.
उदाहरणम् : [नञ्+क्षण+क्त न.त.] -ताः (पु.बहु.) धान; unhusked grain. -ता (स्त्री.) कुमारी; Virgin.
हिन्दी — अंग्रेजी
अक्षत — intact (Adjective)
अक्षत — inviolate (Adjective)
अक्षत — unhurt (Adjective)
अक्षत — unimpaired (Adjective)
अक्षत — untouched (Adjective)
अक्षत — virginal (Noun)
Monier–Williams
अक्षत — {á-kṣata} mfn. not crushed##uninjured, unbroken, whole##m. Siva L##({as}, {am}), mṇ. a eunuch L##({ā}), f. a virgin Yājñ##N. of a plant, Karkaṭaśriṅgī or Kaṅkaḍaśriṅgī##({am}), n. and ({ās}), m. pl. unhusked barley-corns##N. of the descendants of Surabhi Hariv
इन्हें भी देखें :
अक्षतत्त्व;
अक्षतयोनि;
अक्षत्र;
अर्पय, समर्पय;
निराबाधम्, अक्षतम्, सक्षेमम्, क्षेमेण, यथाक्षेमेण;
अक्षता, अस्पृष्टमैथुना, अक्षतयोनिः;
अक्षतः;
क्लीबः, तृतीयप्रकृतिः, अपुंस्, उडुम्बरः, तूबरकः, पृष्ठशृङ्गी, वर्षवरः, पण्ड्रः, मुष्कशून्यः, पण्ड्रकः, स्त्रीस्वभावः, वृषाङ्कः, धर्षवरः, षण्ढः, धर्षः, वध्रिका, अक्षतः, अक्षतम्, प्रकृतिः;
इन्द्राणी;
यवः, शितश्रूकः, सितश्रूकः, मेध्यः, दिव्यः, अक्षतः, कञ्चुकी, धान्यराजः, तीक्ष्णश्रूकः, तुरगप्रियः, शक्तुः, महेष्टः, पवित्रधान्यम्;
यवः, यवकः, तीक्ष्णशूकः, प्रवेटः, शितशूकः, मेध्यः, दिव्यः, अक्षतः, कञ्चुकी, धान्यराजः, तुरगप्रियः, शक्तुः, महेष्टः, पवित्रधान्यम्;
These Also :
untouched;
virginal;
undamaged;
be none the worse;
unimpaired;
intact;
inviolate;
unhurt;