संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

अक्षयतृतीया — akshayatriteeya (Noun)

संस्कृत — हिन्दी

अक्षयतृतीया — वैशाखमासस्य शुक्लपक्षस्य तृतीया तिथिः।; "अक्षयतृतीयायां वटवृक्षः पूज्यते।" (noun)

English ↔ Hindi

akshayatriteeya — अक्षयतृतीया

Monier–Williams

अक्षयतृतीया — {tṛtīyā} f. N. of a festival (the third day of the bright half of Vaiśākha, which is the first day of the Satya-yuga, and secures permanency to actions then performed)

These Also : akshayatriteeya;