संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अक्षरन्यासः

लिखावट

writing

शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

अक्षरन्यासः — तन्त्रशास्त्रे वर्तमाना क्रिया यस्मिन् एकैकम् अक्षरं पठित्वा हृदयादीनि स्पृश्यते।; "सः अक्षरन्यासं करोति।" (noun)

इन्हें भी देखें : अक्षरसमाम्नाय, अक्षरन्यासः, वर्णमाला, अक्षरमाला, मातृका;