संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अक्षिगोलः, नयनबुद्बुदः — अक्षिणि वर्तमानः श्वेतः भागः यस्योपरि कृष्णसारः अस्ति।; "नेत्रे गतेन रासायनिकेपदार्थेन अक्षिगोलः श्वयति।" (noun)