संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अक्षेत्र

न जुता खेत या जमीन

destitute of fields, untilled soil

शब्द-भेद : नपुं.
वर्ग :
संस्कृत — हिन्दी

अक्षेत्र — यस्यां भूमौ यस्मिन् क्षेत्रे वा कृषिकार्यं कृतं नास्ति।; "वृष्टेः अभावात् अस्मिन् वर्षे क्षेत्रम् अक्षेत्रम् अस्ति।" (adjective)

Monier–Williams

अक्षेत्र — {á-kṣetra} mfn. destitute of fields, uncultivated ŚBr##({am}), n. a bad field Mn. x, 71##a bad geometrical figure

इन्हें भी देखें : अक्षेत्रज्ञ; अक्षेत्रविद्; अक्षेत्रिन्;