संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अखिल, निखिल, सम्पूर्ण — एकम् अपि अपरित्यज्य निःशेषेण वा।; "रामस्य अखिलायाः हानेः क्षतिपूर्तिं कः करिष्यति।" (adjective)