संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अगस्तिः, अगस्त्यः — एकः नक्षत्रः यत् शरत्काले दृश्यते।; "अप्राप्ते भास्करे कन्यां शेषभूतैः त्रिभिर्दिनैः।अर्घ्यं दद्युः अगस्त्याय गौडदेशनिवासिनः।।" (noun)

इन्हें भी देखें : अगस्तिः, अगस्त्यः, पीताब्धिः, मैत्रावरूणिः, कुम्भसम्भवः, वातापिद्विट्, आग्नेयः, और्वशीयः, आग्निमारुतः, घटोद्भवः, सिन्धुपिबः, सिन्धुपिब, कूटः;