संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अगाधजलम् — तावत् गूढं जलं यस्मिन् तरणं कृत्वा एव पारं गन्तुं शक्यते।; "तरणम् अजानानः सः अगाधजले न्यमज्जत।" (noun)