संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अग्निपर्वतः — ज्वालामुख्याः निर्गतैः पदार्थैः निर्मितः पर्वतः।; "केचन सक्रियाः अग्निपर्वताः इदानीम् अपि प्रज्वलन्ति।" (noun)

इन्हें भी देखें : ज्वालामुखिपर्वतः, अद्रिवह्निः, ज्वलनपर्वतः, ज्वालामुखः, आग्नेयगिरिः, अग्निपर्वतः;