संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अग्निशामकः — अव्यापकम् अग्निं शमयितुं प्रयुक्तं हस्तचालितम् उपकरणं येन विशिष्टाः रासायनिकाः पदार्थाः सिच्यते।; "आधुनिकेषु भवनेषु अग्निशामकाः भवन्ति।" (noun)