संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अग्निसेखर — {sekhara} n. saffron

इन्हें भी देखें : अग्निसिखः, अग्निसेखरः, अम्बरम्, असृक्, कनकगौरम्, कश्मीरजन्म, कान्तम्, कावेरम्, काश्मीरम्, काश्मीरजन्मा, काश्मीरसम्भवम्, कुचन्दनम्, कुसुमात्मक, केसरवरम्, गोरवः, गौरम्, घस्रम्, घुसृणम्, घोरः, जवा, जागुडम्, दीपकः, दीपकम्, नकुली, पाटलम्, पिण्याकः, पिण्याकम्, पिशुनम्, पीतकावेरम्, पीतचन्दनम्, पीतिका, पीतकम्, पीतनम्, पुष्परजः, प्रियङ्गुम्, बाल्हिकम्, बाह्लिक, रक्तम्, रक्तचन्दनम्, रक्तसंज्ञम्, रक्ताङ्गम्, रञ्जनः, रुधिरम्, रोहितम्, लोहितचन्दनम्, वरेण्यम्, वर्णम्, वर्ण्यम्, वह्निशिखम्, वह्निशेखरम्, वेरम्, शठम्, शोणितम्, संकोचम्, संकोचपिशुनम्, सुरार्हम्, सूर्यसंज्ञम्, सौरभम्, हरिचन्दनम्; केशरः, केसरः, अग्निसेखरः, अम्बरम्, असृक्, कनकगौरम्, कान्तम्, कालेयम्, कावेरम्, काश्मीर, कुचन्दनम्, कुसुमात्मकम्, केसरवर, गोरवः, गौरम्, घस्रम्, घुसृणम्;