संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अग्न्याशयम्, अग्निदम् — एका दीर्घा ग्रन्थिः या आमाशयस्य पृष्ठभागे अनुप्रस्थरूपेण वा स्थिता अस्ति तथा च यस्याः पाचकरसादयः निर्वहन्ति।; "अग्न्याशयात् निर्गतः पाचकरसः पाचने साहाय्यकः भवति।" (noun)