संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अग्रगण्य — गणनायाम् अग्रः श्रेष्ठः वा।; "ज्ञानिषु अग्रगण्यं हनुमन्तं बुद्धेः बलस्य शौर्यस्य साहसस्य च देवतां मन्यते।" (adjective)

Monier–Williams

अग्रगण्य — {gaṇya} mfn. to be counted or regarded as the foremost, principal

इन्हें भी देखें : प्रतिष्ठित, अग्रगण्य, गणमान्य, मान्य, माननीय, गौरवान्वित;