संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अग्रहारः

ब्राह्मणों को पूजा के लिये ग्रामदान

royal donation of village to brahmans for worship

संस्कृत — हिन्दी

अग्रहारः — शासनात् प्राप्ता भूमिः प्रदेशः वा।; "आङ्ग्लाः प्रसद्य कस्मै अपि अग्रहारम् अयच्छत्।" (noun)