संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अघोरः — पौराणिकः ऋषिविशेषः।; "अघोरः भगवतः शिवस्य परमः भक्तः आसीत्।" (noun)

अघोरः — असुरविशेषः।; "अघोरस्य वर्णनं पुराणेषु अस्ति।" (noun)