संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अङ्कित

चिह्रित्

marked

शब्द-भेद : विशे.
वर्ग :
संस्कृत — हिन्दी

अङ्कित — यस्य अङ्कनं कृतम्।; "अस्मिन् वाक्ये उपस्थितानां सर्वेषाम् अङ्कितानां शब्दानां सूचिं रचयतु।" (adjective)

Monier–Williams

अङ्कित — {aṅkita} mfn. marked, branded##numbered, counted, calculated

इन्हें भी देखें : गणित, अङ्कित; बिन्द्वङ्कित; पृष्ठभूमिः; मुद्राङ्कित; विकर्णः, कर्णः; दिनदर्शिका; लिखित, लिपिबद्ध, अङ्कित; लिखित, लेखित;