Monier–Williams
अङ्कुर — {aṅkura} m. a sprout, shoot, blade, a swelling, a tumour Suśr##a hair L##blood L##water L
इन्हें भी देखें :
अङ्कुरक;
अङ्कुरित;
अङ्कुरित, पल्लवित, उद्भिन्न, स्फुटित, कोरित, निरन्तरोद्भिन्न, प्रिवरूढ, प्रोत्थित, प्रसृत;
चतुष्पञ्चाशत्तम;
जयन्ती;
नीडः, अङ्कुरकः, जालकः, नीडम्, वसतिः, स्वसरम्;
अङ्कुरय, स्फुट्, उद्भिद्, प्रोद्भिद्, प्ररुह्;
क्षुपः, उद्भिद्, ओषधिः, ओषधी, औषधी, औषधिः, उद्भिजम्, उद्भिदम्, पल्लवः, पल्लवम्, अङ्कुरः, प्ररोहः, रोहः, शाकः;
पात्रम्, भाजनम्, कंसः, कंसम्, शरावः, पुटकः;