Monier–Williams
अङ्कोट — {aṅkoṭa} {aṅkoṭha}, {aṅkola}, {aṅkolla}, {aṅkolaka} m. the plant Alangium Hexapetalum
इन्हें भी देखें :
अङ्कोलः, अङ्कोटः, निकोचकः, अङ्कोठः, निकोठकः, लिकोचकः, अङ्कोलकः, बोधः, नेदिष्ठः, दीर्घकीलकः, रामठः, कोठरः, रेची, गूढपत्रः, गुप्तस्नेहः, पीतसारः, मदनः, गूढवल्लिका, पीतः, ताम्रफलः, दीर्घकीलः, गुणाढ्यकः, कोलकः, लम्बकर्णः, गन्धपुष्पः, रोचनः, विशानतैलगर्भः;