संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अङ्गच्छेदनम् — कस्यापि अङ्गादेः छेदनं कृत्वा तेषां पृथक्करणम्।; "शाहजहाँ इति नाम्ना राज्ञा तेजोमहालयस्य निर्मातृणां तेजोमहालयस्य निर्माणानन्तरं अङ्गच्छेदनं कृतम्।" (noun)