Monier–Williams
अङ्गज — {ja} mfn. produced from or on the body, ornamental L##produced by a supplementary ceremony, m. a son L##hair of the head L##the god of Iove L##intoxicating passion L##drunkenness L##a disease L##({ā}), f. a daughter##({am}), n. blood
इन्हें भी देखें :
अङ्गजनुस्;
अङ्गजात;
अङ्गज्वर;
क्षीबता, अङ्गजः;
मत्तता, मदः, क्षीयता, उन्मादः, पानदोषः, मादः, अङ्गजः;
स्वेदः, घर्मः, निदाघः;
अङ्गजः;
तनया, कन्या, सुता, आत्मजा, दुहिता, पुत्री, कन्यका, नन्दिनी, अकृता, अङ्गजा;
पुत्रः, पुत्रकः, सुतः, सूनु, तनयः, नन्दनः, आत्मजः, स्वजः, आत्मसम्भवः, अङ्गजः, शरीरजः, तनुजः, तनूजः, तनूजनिः, प्रसूतः, दारकः, कुमारः, उद्वहः;