अङ्गारक
अंगारा; मंगल ग्रह
the planet mars
Monier–Williams
अङ्गारक — {aṅgāraka} m. charcoal##heated charcoal##the planet Mars##Tuesday##N. of a prince of Sauviira##of a Rudra##of an Asura Kathās##N. of two plants, Eclipta (or Verbesina) Prostrata, and white or yellow Amaranth##({am}), n. a medicated oil in which turmeric and other vegetable substances have been boiled
इन्हें भी देखें :
अङ्गारकारिन्;
अङ्गारकृत्;
अङ्गारकुष्ठक;
अङ्गारकदिन;
अङ्गारकमणि;
अङ्गारकवार;
अङ्गारकित;
केशराजः, भृङ्गराजः, भृङ्गः, पतङ्गः, मार्करः, मार्कवः, नागमारः, पवरुः, भृङ्गसोदरः, केशरञ्जनः, केश्यः, कुन्तलवर्धनः, अङ्गारकः एकरजः, करञ्जकः, भृङ्गरजः, भृङ्गारः, अजागरः, भृङ्गरजाः, मकरः;
अङ्गारकः;
भर्जित, भृष्ट, अङ्गारकित;
मङ्गलग्रहः, मङ्गलः, अजपतिः, कोणः, ऐलः, भौमः, अजपतिः, अङ्गारकः, लोहिताङ्गः, रक्ताङ्गः, महीसुतः, आवनेयः, भूमिजः, हेम्नः, कुजः, पृथ्वीजः, विश्वम्भरापुत्रः;
प्रवालः, प्रबालः, विद्रुमः, प्रवालम्, रत्नवृक्षः, मन्दटः, मन्दारः, रक्तकन्दः, रक्तकन्दलः, हेमकन्दलः, रत्नकन्दलः, लतामणिः, अङ्गारकमणिः, माहेयः, पारिजातः, पारिभद्रः, क्रिमिशत्रुः, भौमरत्नम्, भोमीराः, सुपुष्पः, रक्तपुष्पकः;