संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अङ्गीकरण

स्वीकरण

acquiescence

पर्यायः : अङ्गीकार
विवरणम् : अङ्ग + कृ
शब्द-भेद : पुं.
वर्ग :
Monier–Williams

अङ्गीकरण — {karaṇa} n. act of taking the side of, assenting, agreeing, promising

इन्हें भी देखें : स्वीकृ; स्वीकारः, प्रतिपत्तिः, प्रतिग्रहः, प्रतिग्रहणम्, ग्रहणम्, आवानम्, स्वीकरणम्, अङ्गीकारः; अनुमतिः, सम्मतिः, स्वीकृतिः, अनुमतम्, सम्मतम्, अङ्गीकरणम्, अङ्गीकृतिः, अनुज्ञप्तिः;