संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अङ्गीकरण

स्वीकरण

acquiescence

पर्यायः : अङ्गीकार
विवरणम् : अङ्ग + कृ
शब्द-भेद : पुं.
वर्ग :
Monier–Williams

अङ्गीकार — {kāra} m. agreement, promise

इन्हें भी देखें : शान्ता; स्वीकारय, अङ्गीकारय, उररीकारय, संविज्ञापय, सम्मानय, अभिज्ञापय, अभ्युपगमय, अभ्युपायय; स्वीकारः, प्रतिपत्तिः, प्रतिग्रहः, प्रतिग्रहणम्, ग्रहणम्, आवानम्, स्वीकरणम्, अङ्गीकारः; प्रतिज्ञा, प्रतिज्ञानम्, समयः, संश्रवः, प्रतिश्रवः, वचनम्, संविद्, संवित्, नियमः, संगरः, सङगरः, सङ्केतः, अभिसंधा, अभिसन्धा, अभ्युपगमः, स्वीकारः, उररीकारः, अंगीकारः, अङ्गीकारः, परिपणनं, समाधिः, आगूः, आश्रवः, सन्धा, श्रवः; समयः, नियमः, संस्कारः, अङ्गीकारः, उपगमः, अभ्युपगमः, सङ्केतः, संवादः, व्यवस्था, संविद्, प्रतिज्ञानम्;