संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अङ्गीकृ, स्वीकृ, संध्या — अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।; "अहं हिन्दुधर्मम् अङ्गीकरोमि।" (verb)