Monier–Williams
अङ्गुल — {aṅgula} m. (√{ag} or {aṅg}), a finger##the thumb##a finger's breadth, a measure equal to eight barley-corns, twelve aṅgulas making a vitasti or span, and twenty-four a hasta or cubit##(in astron.) a digit, or twelfth part##N. of the sage Cāṇakya L
इन्हें भी देखें :
अङ्गुलप्रमाण;
अङ्गुलमान;
अङ्गुलक;
अङ्गुलि;
अङ्गुलितोरण;
अङ्गुलित्र;
अङ्गुलित्राण;
अङ्गुलिमुख;
सूर्यकान्तः, सूर्यमणिः, सूर्याश्मा, दहनोपमः, तपनमणिः, तापनः, रविकान्तः, दीप्तोपलः, अग्निगर्भः, ज्वलनाश्मा, अर्कोपलः;
अरिआकन्धजातिः;
अङ्गुलिनिर्दिष्ट, निर्दिष्ट, उद्दिष्ट, प्रदिष्ट, सूचित;
धारा, लता, पलाशम्, फलम्, क्षुरकम्;