Monier–Williams
अङ्घ्रि — {áṅghri} m. a foot##foot of a seat##the √of a tree [cf. {aṃhri}]
इन्हें भी देखें :
अङ्घ्रिनामक;
अङ्घ्रिनामन्;
अङ्घ्रिप;
अङ्घ्रिपर्णी;
अङ्घ्रिवल्लि;
अङ्घ्रिवल्लिका;
अङ्घ्रिपान;
अङ्घ्रिस्कन्ध;
पृश्निपर्णिका, पृश्निपर्णी, पृथक्पर्णी, चित्रपर्णी, अङ्घ्रिवल्लिका, क्रोष्टुविन्ना, सिंहपुच्छी, कलशिः, धावनिः, गुहा, पृष्णिपर्णी, लाङ्गली, क्रोष्टुपुच्छिका, पूर्णपर्णी, कलशी, क्रोष्टुकमेखला, दीर्घा, शृगालवृन्ता, त्रिपर्णी, सिंहपुच्छिका, सिंहपुष्पी, दीर्घपत्रा, अतिगुहा, घृष्ठिला, चित्रपर्णिका, महागुहा, शृगालविन्ना, धमनी, धामनी, मेखला, लाङ्गूलिका, लाङ्गूली, लाङ्गूलिकी, पृष्टिपर्णी, पृष्टपर्णी, दीर्घपर्णी, अङ्घ्रिपर्णी, धावनी, खरगन्धा, खरगन्धनिभा, गोरक्षतण्डुला, चतुष्फला, झषा, धावनी, नागबला, महागन्धा, महापत्त्रा, महाशाखा, महोदया, विश्वदेवा, विश्वेदेवा, ह्रस्वगवेधुका, घण्टा, घोण्टाफल, गोरक्षतण्डुल, गाङ्गेरुकी, गोलोमिका, द्युतिला, ब्रह्मपर्णी, रसालिहा, शीर्णनाला, सुमूला, खगशत्रुः, श्वपुच्छम्;
मूलम्, अङ्घ्रिः, अंर्हिः, ब्रध्नः, व्रध्न, पादः, चरणम्, चरणः, पदम्;
चरणः, अङ्घ्रिः, पादः, पत्;