संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अचिन्त्य

जिसका चिन्तन न हो सके, जो सोचा भी न जा सके

incomprehensible

पर्यायः : अचिन्तनीय
शब्द-भेद : विशे.
वर्ग :
हिन्दी — अंग्रेजी

अचिन्त्य — inconceivable (Adjective)

अचिन्त्य — unthinkable (Adjective)

Monier–Williams

अचिन्त्य — {á-cintya} mfn. inconceivable, surpassing thought MaitrS. &c##m. N. of Śiva

इन्हें भी देखें : अचिन्त्यकर्मन्; अचिन्त्यरूप; अबोधगम्य, अबोधनीय, अतर्क्य, अचिन्त्य, दुरवगम, अचिन्तनीय; मन्त्र; पारदः, रसराजः, रसनाथः, महारसः, रसः, महातेजः, रसलेहः, रसोत्तमः, सूतराट्, चपलः, जैत्रः, रसेन्द्रः, शिवबीजः, शिवः, अमृतम्, लोकेशः, दुर्धरः, प्रभुः, रुद्रजः, हरतेजः, रसधातुः, अचिन्त्यजः, खेचरः, अमरः, देहदः, मृत्युनाशकः, सूतः, स्कन्दः, स्कन्दांशकः, देवः, दिव्यरसः, श्रेष्ठः, यशोदः, सूतकः, सिद्धधातुः, पारतः, हरबीजम्, रजस्वलः, शिववीर्यम्, शिवाह्वयः; कल्पनातीत, अकल्पनीय, अकल्पित, अचिन्त्य;

These Also : inconceivable; inconceivably; unthinkable;