अचिन्त्य
जिसका चिन्तन न हो सके, जो सोचा भी न जा सके
incomprehensible
हिन्दी — अंग्रेजी
अचिन्त्य — inconceivable (Adjective)
अचिन्त्य — unthinkable (Adjective)
Monier–Williams
अचिन्त्य — {á-cintya} mfn. inconceivable, surpassing thought MaitrS. &c##m. N. of Śiva
इन्हें भी देखें :
अचिन्त्यकर्मन्;
अचिन्त्यरूप;
अबोधगम्य, अबोधनीय, अतर्क्य, अचिन्त्य, दुरवगम, अचिन्तनीय;
मन्त्र;
पारदः, रसराजः, रसनाथः, महारसः, रसः, महातेजः, रसलेहः, रसोत्तमः, सूतराट्, चपलः, जैत्रः, रसेन्द्रः, शिवबीजः, शिवः, अमृतम्, लोकेशः, दुर्धरः, प्रभुः, रुद्रजः, हरतेजः, रसधातुः, अचिन्त्यजः, खेचरः, अमरः, देहदः, मृत्युनाशकः, सूतः, स्कन्दः, स्कन्दांशकः, देवः, दिव्यरसः, श्रेष्ठः, यशोदः, सूतकः, सिद्धधातुः, पारतः, हरबीजम्, रजस्वलः, शिववीर्यम्, शिवाह्वयः;
कल्पनातीत, अकल्पनीय, अकल्पित, अचिन्त्य;
These Also :
inconceivable;
inconceivably;
unthinkable;