संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अजगन्धा — एका अप्सराः।; "अजगन्धायाः वर्णनं पुराणेषु अस्ति।" (noun)

Monier–Williams

अजगन्धा — {gandhā} or f. 'smelling like a he-goat', shrubby basil, Ocymum Gratissimum