Monier–Williams
अजप — {pa} m. a goat-herd
अजप — {a-japa} m. (√{jap}), one who does not repeat prayers##a reciter of heterodox works L##({ā}), f. the mantra or formula called haṃsa (which consists only of a number of inhalations and exhalations)
अजप — {aja-pa} m. 1. {ajá}
इन्हें भी देखें :
अजपथ;
अजपद;
अजपाद;
अजपाद्;
अजपार्श्व;
अजपाल;
अजपतिः;
अजपा;
कर्णे जप्, कर्णम् उपजप्, कर्णे कथय, कर्णे वद्;
मङ्गलग्रहः, मङ्गलः, अजपतिः, कोणः, ऐलः, भौमः, अजपतिः, अङ्गारकः, लोहिताङ्गः, रक्ताङ्गः, महीसुतः, आवनेयः, भूमिजः, हेम्नः, कुजः, पृथ्वीजः, विश्वम्भरापुत्रः;